B 317-3 Daśakumāracarita
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 317/3
Title: Daśakumāracarita
Dimensions: 24 x 10.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3739
Remarks:
Reel No. B 317-3 Inventory No. 16800
Title Daśakumāracarita
Author Daṇḍī
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.0 x 10.5 cm
Folios 31
Lines per Folio 9
Foliation figures in upper left-hand and lower right-hand margin of the verso, under the marginal title : daśa. and the word rāma
Date of Copying SAM 1868
Place of Deposit NAK
Accession No. 5/3739
Manuscript Features
upamānopameyabhāva, viṣṇu yeti dvijaṃ śabda carcā, daśakumāra pūrvapiṭhikā with a stamp of Nepal National Library
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
brahmāṇḍaś chatradaṇḍaḥ śatadhṛtibhavanāmbhor uhonāladaṇḍaḥ kṣoṇinaukūpadaṇḍaḥ kṣaradamarasarityādikā ketudaṇḍaḥ
jyotiś cakrāndadaṇḍas tribhuvanavikayyas tambha daṃḍoṅghridaṇḍaḥ
śreyas traivikramas te vitaratu vibudha dveṣiṇāṃ kāladaṇḍaḥ || 1 ||
asti samasta nagarīnikaṣāpamānā śaśvadagaṇya parāpa (!) vistārita maṇigaṇādivastu vyākhyāta ratnākara māhātmyāmagadhadeśaśekharībhūtā puṣyapurī namā nagarī | (fol. 1v1–4)
End
tatovaṃtisuṃdarī priyasahavarīvāraparivārāvallabhopetā suṃdarī maṃdiraṃ yayau
evaṃ daivamānuṣavaśena manorathasāphalyam upeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥ śanair hariṇalocanāyā lajjāyā apanayan suratarāgam upanayan rahoviśrambham upanayan saṃlāpe tadanulāpa pūyūṣa lolubhaścittacitraṃ cittahāriṇaṃ caturdaśabhuvanavṛtāṃtaṃ śrāvayāmāsa ||
(fol. 30v7-31r1)
Colophon
iti daṇḍina kṛtau daśakumāracarite pūrvapīṭhikā samāptā śubham astu saṃvat 1868 caitraśukla 1 somavāsare || idaṃ pustakaṃ janārddana bhaṭa gāḍagilasya || ||
(fol. 31r1–3)
Microfilm Details
Reel No. B 317/3
Date of Filming 09-07-1972
Exposures 32
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 29-08-2003
Bibliography